Declension table of ?vyathiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevyathiṣyamāṇam vyathiṣyamāṇe vyathiṣyamāṇāni
Vocativevyathiṣyamāṇa vyathiṣyamāṇe vyathiṣyamāṇāni
Accusativevyathiṣyamāṇam vyathiṣyamāṇe vyathiṣyamāṇāni
Instrumentalvyathiṣyamāṇena vyathiṣyamāṇābhyām vyathiṣyamāṇaiḥ
Dativevyathiṣyamāṇāya vyathiṣyamāṇābhyām vyathiṣyamāṇebhyaḥ
Ablativevyathiṣyamāṇāt vyathiṣyamāṇābhyām vyathiṣyamāṇebhyaḥ
Genitivevyathiṣyamāṇasya vyathiṣyamāṇayoḥ vyathiṣyamāṇānām
Locativevyathiṣyamāṇe vyathiṣyamāṇayoḥ vyathiṣyamāṇeṣu

Compound vyathiṣyamāṇa -

Adverb -vyathiṣyamāṇam -vyathiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria