सुबन्तावली ?व्यथिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाव्यथिष्यमाणः व्यथिष्यमाणौ व्यथिष्यमाणाः
सम्बोधनम्व्यथिष्यमाण व्यथिष्यमाणौ व्यथिष्यमाणाः
द्वितीयाव्यथिष्यमाणम् व्यथिष्यमाणौ व्यथिष्यमाणान्
तृतीयाव्यथिष्यमाणेन व्यथिष्यमाणाभ्याम् व्यथिष्यमाणैः व्यथिष्यमाणेभिः
चतुर्थीव्यथिष्यमाणाय व्यथिष्यमाणाभ्याम् व्यथिष्यमाणेभ्यः
पञ्चमीव्यथिष्यमाणात् व्यथिष्यमाणाभ्याम् व्यथिष्यमाणेभ्यः
षष्ठीव्यथिष्यमाणस्य व्यथिष्यमाणयोः व्यथिष्यमाणानाम्
सप्तमीव्यथिष्यमाणे व्यथिष्यमाणयोः व्यथिष्यमाणेषु

समास व्यथिष्यमाण

अव्यय ॰व्यथिष्यमाणम् ॰व्यथिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria