Declension table of ?vyathiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevyathiṣyamāṇaḥ vyathiṣyamāṇau vyathiṣyamāṇāḥ
Vocativevyathiṣyamāṇa vyathiṣyamāṇau vyathiṣyamāṇāḥ
Accusativevyathiṣyamāṇam vyathiṣyamāṇau vyathiṣyamāṇān
Instrumentalvyathiṣyamāṇena vyathiṣyamāṇābhyām vyathiṣyamāṇaiḥ vyathiṣyamāṇebhiḥ
Dativevyathiṣyamāṇāya vyathiṣyamāṇābhyām vyathiṣyamāṇebhyaḥ
Ablativevyathiṣyamāṇāt vyathiṣyamāṇābhyām vyathiṣyamāṇebhyaḥ
Genitivevyathiṣyamāṇasya vyathiṣyamāṇayoḥ vyathiṣyamāṇānām
Locativevyathiṣyamāṇe vyathiṣyamāṇayoḥ vyathiṣyamāṇeṣu

Compound vyathiṣyamāṇa -

Adverb -vyathiṣyamāṇam -vyathiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria