Declension table of ?vyathayitavyā

Deva

FeminineSingularDualPlural
Nominativevyathayitavyā vyathayitavye vyathayitavyāḥ
Vocativevyathayitavye vyathayitavye vyathayitavyāḥ
Accusativevyathayitavyām vyathayitavye vyathayitavyāḥ
Instrumentalvyathayitavyayā vyathayitavyābhyām vyathayitavyābhiḥ
Dativevyathayitavyāyai vyathayitavyābhyām vyathayitavyābhyaḥ
Ablativevyathayitavyāyāḥ vyathayitavyābhyām vyathayitavyābhyaḥ
Genitivevyathayitavyāyāḥ vyathayitavyayoḥ vyathayitavyānām
Locativevyathayitavyāyām vyathayitavyayoḥ vyathayitavyāsu

Adverb -vyathayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria