सुबन्तावली ?व्यथयितव्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्यथयितव्यम् व्यथयितव्ये व्यथयितव्यानि
सम्बोधनम्व्यथयितव्य व्यथयितव्ये व्यथयितव्यानि
द्वितीयाव्यथयितव्यम् व्यथयितव्ये व्यथयितव्यानि
तृतीयाव्यथयितव्येन व्यथयितव्याभ्याम् व्यथयितव्यैः
चतुर्थीव्यथयितव्याय व्यथयितव्याभ्याम् व्यथयितव्येभ्यः
पञ्चमीव्यथयितव्यात् व्यथयितव्याभ्याम् व्यथयितव्येभ्यः
षष्ठीव्यथयितव्यस्य व्यथयितव्ययोः व्यथयितव्यानाम्
सप्तमीव्यथयितव्ये व्यथयितव्ययोः व्यथयितव्येषु

समास व्यथयितव्य

अव्यय ॰व्यथयितव्यम् ॰व्यथयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria