Declension table of ?vyathayitavya

Deva

NeuterSingularDualPlural
Nominativevyathayitavyam vyathayitavye vyathayitavyāni
Vocativevyathayitavya vyathayitavye vyathayitavyāni
Accusativevyathayitavyam vyathayitavye vyathayitavyāni
Instrumentalvyathayitavyena vyathayitavyābhyām vyathayitavyaiḥ
Dativevyathayitavyāya vyathayitavyābhyām vyathayitavyebhyaḥ
Ablativevyathayitavyāt vyathayitavyābhyām vyathayitavyebhyaḥ
Genitivevyathayitavyasya vyathayitavyayoḥ vyathayitavyānām
Locativevyathayitavye vyathayitavyayoḥ vyathayitavyeṣu

Compound vyathayitavya -

Adverb -vyathayitavyam -vyathayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria