Declension table of ?vyathayiṣyat

Deva

NeuterSingularDualPlural
Nominativevyathayiṣyat vyathayiṣyantī vyathayiṣyatī vyathayiṣyanti
Vocativevyathayiṣyat vyathayiṣyantī vyathayiṣyatī vyathayiṣyanti
Accusativevyathayiṣyat vyathayiṣyantī vyathayiṣyatī vyathayiṣyanti
Instrumentalvyathayiṣyatā vyathayiṣyadbhyām vyathayiṣyadbhiḥ
Dativevyathayiṣyate vyathayiṣyadbhyām vyathayiṣyadbhyaḥ
Ablativevyathayiṣyataḥ vyathayiṣyadbhyām vyathayiṣyadbhyaḥ
Genitivevyathayiṣyataḥ vyathayiṣyatoḥ vyathayiṣyatām
Locativevyathayiṣyati vyathayiṣyatoḥ vyathayiṣyatsu

Adverb -vyathayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria