Declension table of ?vyathayiṣyat

Deva

MasculineSingularDualPlural
Nominativevyathayiṣyan vyathayiṣyantau vyathayiṣyantaḥ
Vocativevyathayiṣyan vyathayiṣyantau vyathayiṣyantaḥ
Accusativevyathayiṣyantam vyathayiṣyantau vyathayiṣyataḥ
Instrumentalvyathayiṣyatā vyathayiṣyadbhyām vyathayiṣyadbhiḥ
Dativevyathayiṣyate vyathayiṣyadbhyām vyathayiṣyadbhyaḥ
Ablativevyathayiṣyataḥ vyathayiṣyadbhyām vyathayiṣyadbhyaḥ
Genitivevyathayiṣyataḥ vyathayiṣyatoḥ vyathayiṣyatām
Locativevyathayiṣyati vyathayiṣyatoḥ vyathayiṣyatsu

Compound vyathayiṣyat -

Adverb -vyathayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria