Declension table of ?vyathayiṣyantī

Deva

FeminineSingularDualPlural
Nominativevyathayiṣyantī vyathayiṣyantyau vyathayiṣyantyaḥ
Vocativevyathayiṣyanti vyathayiṣyantyau vyathayiṣyantyaḥ
Accusativevyathayiṣyantīm vyathayiṣyantyau vyathayiṣyantīḥ
Instrumentalvyathayiṣyantyā vyathayiṣyantībhyām vyathayiṣyantībhiḥ
Dativevyathayiṣyantyai vyathayiṣyantībhyām vyathayiṣyantībhyaḥ
Ablativevyathayiṣyantyāḥ vyathayiṣyantībhyām vyathayiṣyantībhyaḥ
Genitivevyathayiṣyantyāḥ vyathayiṣyantyoḥ vyathayiṣyantīnām
Locativevyathayiṣyantyām vyathayiṣyantyoḥ vyathayiṣyantīṣu

Compound vyathayiṣyanti - vyathayiṣyantī -

Adverb -vyathayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria