Declension table of ?vyathayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevyathayiṣyamāṇā vyathayiṣyamāṇe vyathayiṣyamāṇāḥ
Vocativevyathayiṣyamāṇe vyathayiṣyamāṇe vyathayiṣyamāṇāḥ
Accusativevyathayiṣyamāṇām vyathayiṣyamāṇe vyathayiṣyamāṇāḥ
Instrumentalvyathayiṣyamāṇayā vyathayiṣyamāṇābhyām vyathayiṣyamāṇābhiḥ
Dativevyathayiṣyamāṇāyai vyathayiṣyamāṇābhyām vyathayiṣyamāṇābhyaḥ
Ablativevyathayiṣyamāṇāyāḥ vyathayiṣyamāṇābhyām vyathayiṣyamāṇābhyaḥ
Genitivevyathayiṣyamāṇāyāḥ vyathayiṣyamāṇayoḥ vyathayiṣyamāṇānām
Locativevyathayiṣyamāṇāyām vyathayiṣyamāṇayoḥ vyathayiṣyamāṇāsu

Adverb -vyathayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria