सुबन्तावली ?व्यथयत्

Roma

पुमान्एकद्विबहु
प्रथमाव्यथयन् व्यथयन्तौ व्यथयन्तः
सम्बोधनम्व्यथयन् व्यथयन्तौ व्यथयन्तः
द्वितीयाव्यथयन्तम् व्यथयन्तौ व्यथयतः
तृतीयाव्यथयता व्यथयद्भ्याम् व्यथयद्भिः
चतुर्थीव्यथयते व्यथयद्भ्याम् व्यथयद्भ्यः
पञ्चमीव्यथयतः व्यथयद्भ्याम् व्यथयद्भ्यः
षष्ठीव्यथयतः व्यथयतोः व्यथयताम्
सप्तमीव्यथयति व्यथयतोः व्यथयत्सु

समास व्यथयत्

अव्यय ॰व्यथयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria