Declension table of ?vyathayat

Deva

MasculineSingularDualPlural
Nominativevyathayan vyathayantau vyathayantaḥ
Vocativevyathayan vyathayantau vyathayantaḥ
Accusativevyathayantam vyathayantau vyathayataḥ
Instrumentalvyathayatā vyathayadbhyām vyathayadbhiḥ
Dativevyathayate vyathayadbhyām vyathayadbhyaḥ
Ablativevyathayataḥ vyathayadbhyām vyathayadbhyaḥ
Genitivevyathayataḥ vyathayatoḥ vyathayatām
Locativevyathayati vyathayatoḥ vyathayatsu

Compound vyathayat -

Adverb -vyathayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria