Declension table of ?vyathayantī

Deva

FeminineSingularDualPlural
Nominativevyathayantī vyathayantyau vyathayantyaḥ
Vocativevyathayanti vyathayantyau vyathayantyaḥ
Accusativevyathayantīm vyathayantyau vyathayantīḥ
Instrumentalvyathayantyā vyathayantībhyām vyathayantībhiḥ
Dativevyathayantyai vyathayantībhyām vyathayantībhyaḥ
Ablativevyathayantyāḥ vyathayantībhyām vyathayantībhyaḥ
Genitivevyathayantyāḥ vyathayantyoḥ vyathayantīnām
Locativevyathayantyām vyathayantyoḥ vyathayantīṣu

Compound vyathayanti - vyathayantī -

Adverb -vyathayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria