सुबन्तावली ?व्यथयमान

Roma

पुमान्एकद्विबहु
प्रथमाव्यथयमानः व्यथयमानौ व्यथयमानाः
सम्बोधनम्व्यथयमान व्यथयमानौ व्यथयमानाः
द्वितीयाव्यथयमानम् व्यथयमानौ व्यथयमानान्
तृतीयाव्यथयमानेन व्यथयमानाभ्याम् व्यथयमानैः व्यथयमानेभिः
चतुर्थीव्यथयमानाय व्यथयमानाभ्याम् व्यथयमानेभ्यः
पञ्चमीव्यथयमानात् व्यथयमानाभ्याम् व्यथयमानेभ्यः
षष्ठीव्यथयमानस्य व्यथयमानयोः व्यथयमानानाम्
सप्तमीव्यथयमाने व्यथयमानयोः व्यथयमानेषु

समास व्यथयमान

अव्यय ॰व्यथयमानम् ॰व्यथयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria