Declension table of ?vyathayamāna

Deva

MasculineSingularDualPlural
Nominativevyathayamānaḥ vyathayamānau vyathayamānāḥ
Vocativevyathayamāna vyathayamānau vyathayamānāḥ
Accusativevyathayamānam vyathayamānau vyathayamānān
Instrumentalvyathayamānena vyathayamānābhyām vyathayamānaiḥ vyathayamānebhiḥ
Dativevyathayamānāya vyathayamānābhyām vyathayamānebhyaḥ
Ablativevyathayamānāt vyathayamānābhyām vyathayamānebhyaḥ
Genitivevyathayamānasya vyathayamānayoḥ vyathayamānānām
Locativevyathayamāne vyathayamānayoḥ vyathayamāneṣu

Compound vyathayamāna -

Adverb -vyathayamānam -vyathayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria