सुबन्तावली ?व्यथत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्यथत् व्यथन्ती व्यथती व्यथन्ति
सम्बोधनम्व्यथत् व्यथन्ती व्यथती व्यथन्ति
द्वितीयाव्यथत् व्यथन्ती व्यथती व्यथन्ति
तृतीयाव्यथता व्यथद्भ्याम् व्यथद्भिः
चतुर्थीव्यथते व्यथद्भ्याम् व्यथद्भ्यः
पञ्चमीव्यथतः व्यथद्भ्याम् व्यथद्भ्यः
षष्ठीव्यथतः व्यथतोः व्यथताम्
सप्तमीव्यथति व्यथतोः व्यथत्सु

अव्यय ॰व्यथतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria