सुबन्तावली ?व्यथत्

Roma

पुमान्एकद्विबहु
प्रथमाव्यथन् व्यथन्तौ व्यथन्तः
सम्बोधनम्व्यथन् व्यथन्तौ व्यथन्तः
द्वितीयाव्यथन्तम् व्यथन्तौ व्यथतः
तृतीयाव्यथता व्यथद्भ्याम् व्यथद्भिः
चतुर्थीव्यथते व्यथद्भ्याम् व्यथद्भ्यः
पञ्चमीव्यथतः व्यथद्भ्याम् व्यथद्भ्यः
षष्ठीव्यथतः व्यथतोः व्यथताम्
सप्तमीव्यथति व्यथतोः व्यथत्सु

समास व्यथत्

अव्यय ॰व्यथन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria