Declension table of ?vyathantī

Deva

FeminineSingularDualPlural
Nominativevyathantī vyathantyau vyathantyaḥ
Vocativevyathanti vyathantyau vyathantyaḥ
Accusativevyathantīm vyathantyau vyathantīḥ
Instrumentalvyathantyā vyathantībhyām vyathantībhiḥ
Dativevyathantyai vyathantībhyām vyathantībhyaḥ
Ablativevyathantyāḥ vyathantībhyām vyathantībhyaḥ
Genitivevyathantyāḥ vyathantyoḥ vyathantīnām
Locativevyathantyām vyathantyoḥ vyathantīṣu

Compound vyathanti - vyathantī -

Adverb -vyathanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria