Declension table of ?vyathanīya

Deva

NeuterSingularDualPlural
Nominativevyathanīyam vyathanīye vyathanīyāni
Vocativevyathanīya vyathanīye vyathanīyāni
Accusativevyathanīyam vyathanīye vyathanīyāni
Instrumentalvyathanīyena vyathanīyābhyām vyathanīyaiḥ
Dativevyathanīyāya vyathanīyābhyām vyathanīyebhyaḥ
Ablativevyathanīyāt vyathanīyābhyām vyathanīyebhyaḥ
Genitivevyathanīyasya vyathanīyayoḥ vyathanīyānām
Locativevyathanīye vyathanīyayoḥ vyathanīyeṣu

Compound vyathanīya -

Adverb -vyathanīyam -vyathanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria