सुबन्तावली ?व्यथनीय

Roma

पुमान्एकद्विबहु
प्रथमाव्यथनीयः व्यथनीयौ व्यथनीयाः
सम्बोधनम्व्यथनीय व्यथनीयौ व्यथनीयाः
द्वितीयाव्यथनीयम् व्यथनीयौ व्यथनीयान्
तृतीयाव्यथनीयेन व्यथनीयाभ्याम् व्यथनीयैः व्यथनीयेभिः
चतुर्थीव्यथनीयाय व्यथनीयाभ्याम् व्यथनीयेभ्यः
पञ्चमीव्यथनीयात् व्यथनीयाभ्याम् व्यथनीयेभ्यः
षष्ठीव्यथनीयस्य व्यथनीययोः व्यथनीयानाम्
सप्तमीव्यथनीये व्यथनीययोः व्यथनीयेषु

समास व्यथनीय

अव्यय ॰व्यथनीयम् ॰व्यथनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria