Declension table of ?vyathamānā

Deva

FeminineSingularDualPlural
Nominativevyathamānā vyathamāne vyathamānāḥ
Vocativevyathamāne vyathamāne vyathamānāḥ
Accusativevyathamānām vyathamāne vyathamānāḥ
Instrumentalvyathamānayā vyathamānābhyām vyathamānābhiḥ
Dativevyathamānāyai vyathamānābhyām vyathamānābhyaḥ
Ablativevyathamānāyāḥ vyathamānābhyām vyathamānābhyaḥ
Genitivevyathamānāyāḥ vyathamānayoḥ vyathamānānām
Locativevyathamānāyām vyathamānayoḥ vyathamānāsu

Adverb -vyathamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria