Declension table of ?vyathamāna

Deva

NeuterSingularDualPlural
Nominativevyathamānam vyathamāne vyathamānāni
Vocativevyathamāna vyathamāne vyathamānāni
Accusativevyathamānam vyathamāne vyathamānāni
Instrumentalvyathamānena vyathamānābhyām vyathamānaiḥ
Dativevyathamānāya vyathamānābhyām vyathamānebhyaḥ
Ablativevyathamānāt vyathamānābhyām vyathamānebhyaḥ
Genitivevyathamānasya vyathamānayoḥ vyathamānānām
Locativevyathamāne vyathamānayoḥ vyathamāneṣu

Compound vyathamāna -

Adverb -vyathamānam -vyathamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria