सुबन्तावली ?व्यथक

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्यथकम् व्यथके व्यथकानि
सम्बोधनम्व्यथक व्यथके व्यथकानि
द्वितीयाव्यथकम् व्यथके व्यथकानि
तृतीयाव्यथकेन व्यथकाभ्याम् व्यथकैः
चतुर्थीव्यथकाय व्यथकाभ्याम् व्यथकेभ्यः
पञ्चमीव्यथकात् व्यथकाभ्याम् व्यथकेभ्यः
षष्ठीव्यथकस्य व्यथकयोः व्यथकानाम्
सप्तमीव्यथके व्यथकयोः व्यथकेषु

समास व्यथक

अव्यय ॰व्यथकम् ॰व्यथकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria