Declension table of vyathākara

Deva

MasculineSingularDualPlural
Nominativevyathākaraḥ vyathākarau vyathākarāḥ
Vocativevyathākara vyathākarau vyathākarāḥ
Accusativevyathākaram vyathākarau vyathākarān
Instrumentalvyathākareṇa vyathākarābhyām vyathākaraiḥ vyathākarebhiḥ
Dativevyathākarāya vyathākarābhyām vyathākarebhyaḥ
Ablativevyathākarāt vyathākarābhyām vyathākarebhyaḥ
Genitivevyathākarasya vyathākarayoḥ vyathākarāṇām
Locativevyathākare vyathākarayoḥ vyathākareṣu

Compound vyathākara -

Adverb -vyathākaram -vyathākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria