सुबन्तावली ?व्यपयमान

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्यपयमानम् व्यपयमाने व्यपयमानानि
सम्बोधनम्व्यपयमान व्यपयमाने व्यपयमानानि
द्वितीयाव्यपयमानम् व्यपयमाने व्यपयमानानि
तृतीयाव्यपयमानेन व्यपयमानाभ्याम् व्यपयमानैः
चतुर्थीव्यपयमानाय व्यपयमानाभ्याम् व्यपयमानेभ्यः
पञ्चमीव्यपयमानात् व्यपयमानाभ्याम् व्यपयमानेभ्यः
षष्ठीव्यपयमानस्य व्यपयमानयोः व्यपयमानानाम्
सप्तमीव्यपयमाने व्यपयमानयोः व्यपयमानेषु

समास व्यपयमान

अव्यय ॰व्यपयमानम् ॰व्यपयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria