सुबन्तावली ?व्यपगतरश्मिवत्

Roma

पुमान्एकद्विबहु
प्रथमाव्यपगतरश्मिवान् व्यपगतरश्मिवन्तौ व्यपगतरश्मिवन्तः
सम्बोधनम्व्यपगतरश्मिवन् व्यपगतरश्मिवन्तौ व्यपगतरश्मिवन्तः
द्वितीयाव्यपगतरश्मिवन्तम् व्यपगतरश्मिवन्तौ व्यपगतरश्मिवतः
तृतीयाव्यपगतरश्मिवता व्यपगतरश्मिवद्भ्याम् व्यपगतरश्मिवद्भिः
चतुर्थीव्यपगतरश्मिवते व्यपगतरश्मिवद्भ्याम् व्यपगतरश्मिवद्भ्यः
पञ्चमीव्यपगतरश्मिवतः व्यपगतरश्मिवद्भ्याम् व्यपगतरश्मिवद्भ्यः
षष्ठीव्यपगतरश्मिवतः व्यपगतरश्मिवतोः व्यपगतरश्मिवताम्
सप्तमीव्यपगतरश्मिवति व्यपगतरश्मिवतोः व्यपगतरश्मिवत्सु

समास व्यपगतरश्मिवत्

अव्यय ॰व्यपगतरश्मिवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria