Declension table of ?vyapagatā

Deva

FeminineSingularDualPlural
Nominativevyapagatā vyapagate vyapagatāḥ
Vocativevyapagate vyapagate vyapagatāḥ
Accusativevyapagatām vyapagate vyapagatāḥ
Instrumentalvyapagatayā vyapagatābhyām vyapagatābhiḥ
Dativevyapagatāyai vyapagatābhyām vyapagatābhyaḥ
Ablativevyapagatāyāḥ vyapagatābhyām vyapagatābhyaḥ
Genitivevyapagatāyāḥ vyapagatayoḥ vyapagatānām
Locativevyapagatāyām vyapagatayoḥ vyapagatāsu

Adverb -vyapagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria