Declension table of vyapadeśya

Deva

NeuterSingularDualPlural
Nominativevyapadeśyam vyapadeśye vyapadeśyāni
Vocativevyapadeśya vyapadeśye vyapadeśyāni
Accusativevyapadeśyam vyapadeśye vyapadeśyāni
Instrumentalvyapadeśyena vyapadeśyābhyām vyapadeśyaiḥ
Dativevyapadeśyāya vyapadeśyābhyām vyapadeśyebhyaḥ
Ablativevyapadeśyāt vyapadeśyābhyām vyapadeśyebhyaḥ
Genitivevyapadeśyasya vyapadeśyayoḥ vyapadeśyānām
Locativevyapadeśye vyapadeśyayoḥ vyapadeśyeṣu

Compound vyapadeśya -

Adverb -vyapadeśyam -vyapadeśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria