सुबन्तावली ?व्यपदेशवत्

Roma

पुमान्एकद्विबहु
प्रथमाव्यपदेशवान् व्यपदेशवन्तौ व्यपदेशवन्तः
सम्बोधनम्व्यपदेशवन् व्यपदेशवन्तौ व्यपदेशवन्तः
द्वितीयाव्यपदेशवन्तम् व्यपदेशवन्तौ व्यपदेशवतः
तृतीयाव्यपदेशवता व्यपदेशवद्भ्याम् व्यपदेशवद्भिः
चतुर्थीव्यपदेशवते व्यपदेशवद्भ्याम् व्यपदेशवद्भ्यः
पञ्चमीव्यपदेशवतः व्यपदेशवद्भ्याम् व्यपदेशवद्भ्यः
षष्ठीव्यपदेशवतः व्यपदेशवतोः व्यपदेशवताम्
सप्तमीव्यपदेशवति व्यपदेशवतोः व्यपदेशवत्सु

समास व्यपदेशवत्

अव्यय ॰व्यपदेशवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria