सुबन्तावली ?व्यक्तावधूत

Roma

पुमान्एकद्विबहु
प्रथमाव्यक्तावधूतः व्यक्तावधूतौ व्यक्तावधूताः
सम्बोधनम्व्यक्तावधूत व्यक्तावधूतौ व्यक्तावधूताः
द्वितीयाव्यक्तावधूतम् व्यक्तावधूतौ व्यक्तावधूतान्
तृतीयाव्यक्तावधूतेन व्यक्तावधूताभ्याम् व्यक्तावधूतैः व्यक्तावधूतेभिः
चतुर्थीव्यक्तावधूताय व्यक्तावधूताभ्याम् व्यक्तावधूतेभ्यः
पञ्चमीव्यक्तावधूतात् व्यक्तावधूताभ्याम् व्यक्तावधूतेभ्यः
षष्ठीव्यक्तावधूतस्य व्यक्तावधूतयोः व्यक्तावधूतानाम्
सप्तमीव्यक्तावधूते व्यक्तावधूतयोः व्यक्तावधूतेषु

समास व्यक्तावधूत

अव्यय ॰व्यक्तावधूतम् ॰व्यक्तावधूतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria