सुबन्तावली ?व्यग्रपुरन्ध्रिवर्ग

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्यग्रपुरन्ध्रिवर्गम् व्यग्रपुरन्ध्रिवर्गे व्यग्रपुरन्ध्रिवर्गाणि
सम्बोधनम्व्यग्रपुरन्ध्रिवर्ग व्यग्रपुरन्ध्रिवर्गे व्यग्रपुरन्ध्रिवर्गाणि
द्वितीयाव्यग्रपुरन्ध्रिवर्गम् व्यग्रपुरन्ध्रिवर्गे व्यग्रपुरन्ध्रिवर्गाणि
तृतीयाव्यग्रपुरन्ध्रिवर्गेण व्यग्रपुरन्ध्रिवर्गाभ्याम् व्यग्रपुरन्ध्रिवर्गैः
चतुर्थीव्यग्रपुरन्ध्रिवर्गाय व्यग्रपुरन्ध्रिवर्गाभ्याम् व्यग्रपुरन्ध्रिवर्गेभ्यः
पञ्चमीव्यग्रपुरन्ध्रिवर्गात् व्यग्रपुरन्ध्रिवर्गाभ्याम् व्यग्रपुरन्ध्रिवर्गेभ्यः
षष्ठीव्यग्रपुरन्ध्रिवर्गस्य व्यग्रपुरन्ध्रिवर्गयोः व्यग्रपुरन्ध्रिवर्गाणाम्
सप्तमीव्यग्रपुरन्ध्रिवर्गे व्यग्रपुरन्ध्रिवर्गयोः व्यग्रपुरन्ध्रिवर्गेषु

समास व्यग्रपुरन्ध्रिवर्ग

अव्यय ॰व्यग्रपुरन्ध्रिवर्गम् ॰व्यग्रपुरन्ध्रिवर्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria