Declension table of vyaṅgyokti

Deva

FeminineSingularDualPlural
Nominativevyaṅgyoktiḥ vyaṅgyoktī vyaṅgyoktayaḥ
Vocativevyaṅgyokte vyaṅgyoktī vyaṅgyoktayaḥ
Accusativevyaṅgyoktim vyaṅgyoktī vyaṅgyoktīḥ
Instrumentalvyaṅgyoktyā vyaṅgyoktibhyām vyaṅgyoktibhiḥ
Dativevyaṅgyoktyai vyaṅgyoktaye vyaṅgyoktibhyām vyaṅgyoktibhyaḥ
Ablativevyaṅgyoktyāḥ vyaṅgyokteḥ vyaṅgyoktibhyām vyaṅgyoktibhyaḥ
Genitivevyaṅgyoktyāḥ vyaṅgyokteḥ vyaṅgyoktyoḥ vyaṅgyoktīnām
Locativevyaṅgyoktyām vyaṅgyoktau vyaṅgyoktyoḥ vyaṅgyoktiṣu

Compound vyaṅgyokti -

Adverb -vyaṅgyokti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria