सुबन्तावली ?व्यङ्ग्यार्थदीपिका

Roma

स्त्रीएकद्विबहु
प्रथमाव्यङ्ग्यार्थदीपिका व्यङ्ग्यार्थदीपिके व्यङ्ग्यार्थदीपिकाः
सम्बोधनम्व्यङ्ग्यार्थदीपिके व्यङ्ग्यार्थदीपिके व्यङ्ग्यार्थदीपिकाः
द्वितीयाव्यङ्ग्यार्थदीपिकाम् व्यङ्ग्यार्थदीपिके व्यङ्ग्यार्थदीपिकाः
तृतीयाव्यङ्ग्यार्थदीपिकया व्यङ्ग्यार्थदीपिकाभ्याम् व्यङ्ग्यार्थदीपिकाभिः
चतुर्थीव्यङ्ग्यार्थदीपिकायै व्यङ्ग्यार्थदीपिकाभ्याम् व्यङ्ग्यार्थदीपिकाभ्यः
पञ्चमीव्यङ्ग्यार्थदीपिकायाः व्यङ्ग्यार्थदीपिकाभ्याम् व्यङ्ग्यार्थदीपिकाभ्यः
षष्ठीव्यङ्ग्यार्थदीपिकायाः व्यङ्ग्यार्थदीपिकयोः व्यङ्ग्यार्थदीपिकानाम्
सप्तमीव्यङ्ग्यार्थदीपिकायाम् व्यङ्ग्यार्थदीपिकयोः व्यङ्ग्यार्थदीपिकासु

अव्यय ॰व्यङ्ग्यार्थदीपिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria