सुबन्तावली ?व्यधिकरणधर्मावच्छिन्नाभावरहस्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्यधिकरणधर्मावच्छिन्नाभावरहस्यम् व्यधिकरणधर्मावच्छिन्नाभावरहस्ये व्यधिकरणधर्मावच्छिन्नाभावरहस्यानि
सम्बोधनम्व्यधिकरणधर्मावच्छिन्नाभावरहस्य व्यधिकरणधर्मावच्छिन्नाभावरहस्ये व्यधिकरणधर्मावच्छिन्नाभावरहस्यानि
द्वितीयाव्यधिकरणधर्मावच्छिन्नाभावरहस्यम् व्यधिकरणधर्मावच्छिन्नाभावरहस्ये व्यधिकरणधर्मावच्छिन्नाभावरहस्यानि
तृतीयाव्यधिकरणधर्मावच्छिन्नाभावरहस्येन व्यधिकरणधर्मावच्छिन्नाभावरहस्याभ्याम् व्यधिकरणधर्मावच्छिन्नाभावरहस्यैः
चतुर्थीव्यधिकरणधर्मावच्छिन्नाभावरहस्याय व्यधिकरणधर्मावच्छिन्नाभावरहस्याभ्याम् व्यधिकरणधर्मावच्छिन्नाभावरहस्येभ्यः
पञ्चमीव्यधिकरणधर्मावच्छिन्नाभावरहस्यात् व्यधिकरणधर्मावच्छिन्नाभावरहस्याभ्याम् व्यधिकरणधर्मावच्छिन्नाभावरहस्येभ्यः
षष्ठीव्यधिकरणधर्मावच्छिन्नाभावरहस्यस्य व्यधिकरणधर्मावच्छिन्नाभावरहस्ययोः व्यधिकरणधर्मावच्छिन्नाभावरहस्यानाम्
सप्तमीव्यधिकरणधर्मावच्छिन्नाभावरहस्ये व्यधिकरणधर्मावच्छिन्नाभावरहस्ययोः व्यधिकरणधर्मावच्छिन्नाभावरहस्येषु

समास व्यधिकरणधर्मावच्छिन्नाभावरहस्य

अव्यय ॰व्यधिकरणधर्मावच्छिन्नाभावरहस्यम् ॰व्यधिकरणधर्मावच्छिन्नाभावरहस्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria