सुबन्तावली ?व्यधिकरणधर्मावच्छिन्नाभावप्रकाश

Roma

पुमान्एकद्विबहु
प्रथमाव्यधिकरणधर्मावच्छिन्नाभावप्रकाशः व्यधिकरणधर्मावच्छिन्नाभावप्रकाशौ व्यधिकरणधर्मावच्छिन्नाभावप्रकाशाः
सम्बोधनम्व्यधिकरणधर्मावच्छिन्नाभावप्रकाश व्यधिकरणधर्मावच्छिन्नाभावप्रकाशौ व्यधिकरणधर्मावच्छिन्नाभावप्रकाशाः
द्वितीयाव्यधिकरणधर्मावच्छिन्नाभावप्रकाशम् व्यधिकरणधर्मावच्छिन्नाभावप्रकाशौ व्यधिकरणधर्मावच्छिन्नाभावप्रकाशान्
तृतीयाव्यधिकरणधर्मावच्छिन्नाभावप्रकाशेन व्यधिकरणधर्मावच्छिन्नाभावप्रकाशाभ्याम् व्यधिकरणधर्मावच्छिन्नाभावप्रकाशैः व्यधिकरणधर्मावच्छिन्नाभावप्रकाशेभिः
चतुर्थीव्यधिकरणधर्मावच्छिन्नाभावप्रकाशाय व्यधिकरणधर्मावच्छिन्नाभावप्रकाशाभ्याम् व्यधिकरणधर्मावच्छिन्नाभावप्रकाशेभ्यः
पञ्चमीव्यधिकरणधर्मावच्छिन्नाभावप्रकाशात् व्यधिकरणधर्मावच्छिन्नाभावप्रकाशाभ्याम् व्यधिकरणधर्मावच्छिन्नाभावप्रकाशेभ्यः
षष्ठीव्यधिकरणधर्मावच्छिन्नाभावप्रकाशस्य व्यधिकरणधर्मावच्छिन्नाभावप्रकाशयोः व्यधिकरणधर्मावच्छिन्नाभावप्रकाशानाम्
सप्तमीव्यधिकरणधर्मावच्छिन्नाभावप्रकाशे व्यधिकरणधर्मावच्छिन्नाभावप्रकाशयोः व्यधिकरणधर्मावच्छिन्नाभावप्रकाशेषु

समास व्यधिकरणधर्मावच्छिन्नाभावप्रकाश

अव्यय ॰व्यधिकरणधर्मावच्छिन्नाभावप्रकाशम् ॰व्यधिकरणधर्मावच्छिन्नाभावप्रकाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria