Declension table of ?vyacat

Deva

MasculineSingularDualPlural
Nominativevyacan vyacantau vyacantaḥ
Vocativevyacan vyacantau vyacantaḥ
Accusativevyacantam vyacantau vyacataḥ
Instrumentalvyacatā vyacadbhyām vyacadbhiḥ
Dativevyacate vyacadbhyām vyacadbhyaḥ
Ablativevyacataḥ vyacadbhyām vyacadbhyaḥ
Genitivevyacataḥ vyacatoḥ vyacatām
Locativevyacati vyacatoḥ vyacatsu

Compound vyacat -

Adverb -vyacantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria