Declension table of ?vyacantī

Deva

FeminineSingularDualPlural
Nominativevyacantī vyacantyau vyacantyaḥ
Vocativevyacanti vyacantyau vyacantyaḥ
Accusativevyacantīm vyacantyau vyacantīḥ
Instrumentalvyacantyā vyacantībhyām vyacantībhiḥ
Dativevyacantyai vyacantībhyām vyacantībhyaḥ
Ablativevyacantyāḥ vyacantībhyām vyacantībhyaḥ
Genitivevyacantyāḥ vyacantyoḥ vyacantīnām
Locativevyacantyām vyacantyoḥ vyacantīṣu

Compound vyacanti - vyacantī -

Adverb -vyacanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria