Declension table of vyabhicāribhāvana

Deva

NeuterSingularDualPlural
Nominativevyabhicāribhāvanam vyabhicāribhāvane vyabhicāribhāvanāni
Vocativevyabhicāribhāvana vyabhicāribhāvane vyabhicāribhāvanāni
Accusativevyabhicāribhāvanam vyabhicāribhāvane vyabhicāribhāvanāni
Instrumentalvyabhicāribhāvanena vyabhicāribhāvanābhyām vyabhicāribhāvanaiḥ
Dativevyabhicāribhāvanāya vyabhicāribhāvanābhyām vyabhicāribhāvanebhyaḥ
Ablativevyabhicāribhāvanāt vyabhicāribhāvanābhyām vyabhicāribhāvanebhyaḥ
Genitivevyabhicāribhāvanasya vyabhicāribhāvanayoḥ vyabhicāribhāvanānām
Locativevyabhicāribhāvane vyabhicāribhāvanayoḥ vyabhicāribhāvaneṣu

Compound vyabhicāribhāvana -

Adverb -vyabhicāribhāvanam -vyabhicāribhāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria