Declension table of ?vyabhicāriṇī

Deva

FeminineSingularDualPlural
Nominativevyabhicāriṇī vyabhicāriṇyau vyabhicāriṇyaḥ
Vocativevyabhicāriṇi vyabhicāriṇyau vyabhicāriṇyaḥ
Accusativevyabhicāriṇīm vyabhicāriṇyau vyabhicāriṇīḥ
Instrumentalvyabhicāriṇyā vyabhicāriṇībhyām vyabhicāriṇībhiḥ
Dativevyabhicāriṇyai vyabhicāriṇībhyām vyabhicāriṇībhyaḥ
Ablativevyabhicāriṇyāḥ vyabhicāriṇībhyām vyabhicāriṇībhyaḥ
Genitivevyabhicāriṇyāḥ vyabhicāriṇyoḥ vyabhicāriṇīnām
Locativevyabhicāriṇyām vyabhicāriṇyoḥ vyabhicāriṇīṣu

Compound vyabhicāriṇi - vyabhicāriṇī -

Adverb -vyabhicāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria