सुबन्तावली ?व्यभिचारनिरूपणखण्ड

Roma

पुमान्एकद्विबहु
प्रथमाव्यभिचारनिरूपणखण्डः व्यभिचारनिरूपणखण्डौ व्यभिचारनिरूपणखण्डाः
सम्बोधनम्व्यभिचारनिरूपणखण्ड व्यभिचारनिरूपणखण्डौ व्यभिचारनिरूपणखण्डाः
द्वितीयाव्यभिचारनिरूपणखण्डम् व्यभिचारनिरूपणखण्डौ व्यभिचारनिरूपणखण्डान्
तृतीयाव्यभिचारनिरूपणखण्डेन व्यभिचारनिरूपणखण्डाभ्याम् व्यभिचारनिरूपणखण्डैः व्यभिचारनिरूपणखण्डेभिः
चतुर्थीव्यभिचारनिरूपणखण्डाय व्यभिचारनिरूपणखण्डाभ्याम् व्यभिचारनिरूपणखण्डेभ्यः
पञ्चमीव्यभिचारनिरूपणखण्डात् व्यभिचारनिरूपणखण्डाभ्याम् व्यभिचारनिरूपणखण्डेभ्यः
षष्ठीव्यभिचारनिरूपणखण्डस्य व्यभिचारनिरूपणखण्डयोः व्यभिचारनिरूपणखण्डानाम्
सप्तमीव्यभिचारनिरूपणखण्डे व्यभिचारनिरूपणखण्डयोः व्यभिचारनिरूपणखण्डेषु

समास व्यभिचारनिरूपणखण्ड

अव्यय ॰व्यभिचारनिरूपणखण्डम् ॰व्यभिचारनिरूपणखण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria