सुबन्तावली ?व्यभिचारभाव

Roma

पुमान्एकद्विबहु
प्रथमाव्यभिचारभावः व्यभिचारभावौ व्यभिचारभावाः
सम्बोधनम्व्यभिचारभाव व्यभिचारभावौ व्यभिचारभावाः
द्वितीयाव्यभिचारभावम् व्यभिचारभावौ व्यभिचारभावान्
तृतीयाव्यभिचारभावेण व्यभिचारभावाभ्याम् व्यभिचारभावैः व्यभिचारभावेभिः
चतुर्थीव्यभिचारभावाय व्यभिचारभावाभ्याम् व्यभिचारभावेभ्यः
पञ्चमीव्यभिचारभावात् व्यभिचारभावाभ्याम् व्यभिचारभावेभ्यः
षष्ठीव्यभिचारभावस्य व्यभिचारभावयोः व्यभिचारभावाणाम्
सप्तमीव्यभिचारभावे व्यभिचारभावयोः व्यभिचारभावेषु

समास व्यभिचारभाव

अव्यय ॰व्यभिचारभावम् ॰व्यभिचारभावात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria