Declension table of ?vyāvartanī

Deva

FeminineSingularDualPlural
Nominativevyāvartanī vyāvartanyau vyāvartanyaḥ
Vocativevyāvartani vyāvartanyau vyāvartanyaḥ
Accusativevyāvartanīm vyāvartanyau vyāvartanīḥ
Instrumentalvyāvartanyā vyāvartanībhyām vyāvartanībhiḥ
Dativevyāvartanyai vyāvartanībhyām vyāvartanībhyaḥ
Ablativevyāvartanyāḥ vyāvartanībhyām vyāvartanībhyaḥ
Genitivevyāvartanyāḥ vyāvartanyoḥ vyāvartanīnām
Locativevyāvartanyām vyāvartanyoḥ vyāvartanīṣu

Compound vyāvartani - vyāvartanī -

Adverb -vyāvartani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria