सुबन्तावली ?व्यावहारिकत्वखण्डणसार

Roma

पुमान्एकद्विबहु
प्रथमाव्यावहारिकत्वखण्डणसारः व्यावहारिकत्वखण्डणसारौ व्यावहारिकत्वखण्डणसाराः
सम्बोधनम्व्यावहारिकत्वखण्डणसार व्यावहारिकत्वखण्डणसारौ व्यावहारिकत्वखण्डणसाराः
द्वितीयाव्यावहारिकत्वखण्डणसारम् व्यावहारिकत्वखण्डणसारौ व्यावहारिकत्वखण्डणसारान्
तृतीयाव्यावहारिकत्वखण्डणसारेण व्यावहारिकत्वखण्डणसाराभ्याम् व्यावहारिकत्वखण्डणसारैः व्यावहारिकत्वखण्डणसारेभिः
चतुर्थीव्यावहारिकत्वखण्डणसाराय व्यावहारिकत्वखण्डणसाराभ्याम् व्यावहारिकत्वखण्डणसारेभ्यः
पञ्चमीव्यावहारिकत्वखण्डणसारात् व्यावहारिकत्वखण्डणसाराभ्याम् व्यावहारिकत्वखण्डणसारेभ्यः
षष्ठीव्यावहारिकत्वखण्डणसारस्य व्यावहारिकत्वखण्डणसारयोः व्यावहारिकत्वखण्डणसाराणाम्
सप्तमीव्यावहारिकत्वखण्डणसारे व्यावहारिकत्वखण्डणसारयोः व्यावहारिकत्वखण्डणसारेषु

समास व्यावहारिकत्वखण्डणसार

अव्यय ॰व्यावहारिकत्वखण्डणसारम् ॰व्यावहारिकत्वखण्डणसारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria