सुबन्तावली ?व्यात्तास्य

Roma

पुमान्एकद्विबहु
प्रथमाव्यात्तास्यः व्यात्तास्यौ व्यात्तास्याः
सम्बोधनम्व्यात्तास्य व्यात्तास्यौ व्यात्तास्याः
द्वितीयाव्यात्तास्यम् व्यात्तास्यौ व्यात्तास्यान्
तृतीयाव्यात्तास्येन व्यात्तास्याभ्याम् व्यात्तास्यैः व्यात्तास्येभिः
चतुर्थीव्यात्तास्याय व्यात्तास्याभ्याम् व्यात्तास्येभ्यः
पञ्चमीव्यात्तास्यात् व्यात्तास्याभ्याम् व्यात्तास्येभ्यः
षष्ठीव्यात्तास्यस्य व्यात्तास्ययोः व्यात्तास्यानाम्
सप्तमीव्यात्तास्ये व्यात्तास्ययोः व्यात्तास्येषु

समास व्यात्तास्य

अव्यय ॰व्यात्तास्यम् ॰व्यात्तास्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria