Declension table of ?vyāttā

Deva

FeminineSingularDualPlural
Nominativevyāttā vyātte vyāttāḥ
Vocativevyātte vyātte vyāttāḥ
Accusativevyāttām vyātte vyāttāḥ
Instrumentalvyāttayā vyāttābhyām vyāttābhiḥ
Dativevyāttāyai vyāttābhyām vyāttābhyaḥ
Ablativevyāttāyāḥ vyāttābhyām vyāttābhyaḥ
Genitivevyāttāyāḥ vyāttayoḥ vyāttānām
Locativevyāttāyām vyāttayoḥ vyāttāsu

Adverb -vyāttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria