Declension table of ?vyātavya

Deva

MasculineSingularDualPlural
Nominativevyātavyaḥ vyātavyau vyātavyāḥ
Vocativevyātavya vyātavyau vyātavyāḥ
Accusativevyātavyam vyātavyau vyātavyān
Instrumentalvyātavyena vyātavyābhyām vyātavyaiḥ vyātavyebhiḥ
Dativevyātavyāya vyātavyābhyām vyātavyebhyaḥ
Ablativevyātavyāt vyātavyābhyām vyātavyebhyaḥ
Genitivevyātavyasya vyātavyayoḥ vyātavyānām
Locativevyātavye vyātavyayoḥ vyātavyeṣu

Compound vyātavya -

Adverb -vyātavyam -vyātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria