Declension table of ?vyāsyat

Deva

MasculineSingularDualPlural
Nominativevyāsyan vyāsyantau vyāsyantaḥ
Vocativevyāsyan vyāsyantau vyāsyantaḥ
Accusativevyāsyantam vyāsyantau vyāsyataḥ
Instrumentalvyāsyatā vyāsyadbhyām vyāsyadbhiḥ
Dativevyāsyate vyāsyadbhyām vyāsyadbhyaḥ
Ablativevyāsyataḥ vyāsyadbhyām vyāsyadbhyaḥ
Genitivevyāsyataḥ vyāsyatoḥ vyāsyatām
Locativevyāsyati vyāsyatoḥ vyāsyatsu

Compound vyāsyat -

Adverb -vyāsyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria