सुबन्तावली ?व्याससूत्रशङ्करभाष्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्याससूत्रशङ्करभाष्यम् व्याससूत्रशङ्करभाष्ये व्याससूत्रशङ्करभाष्याणि
सम्बोधनम्व्याससूत्रशङ्करभाष्य व्याससूत्रशङ्करभाष्ये व्याससूत्रशङ्करभाष्याणि
द्वितीयाव्याससूत्रशङ्करभाष्यम् व्याससूत्रशङ्करभाष्ये व्याससूत्रशङ्करभाष्याणि
तृतीयाव्याससूत्रशङ्करभाष्येण व्याससूत्रशङ्करभाष्याभ्याम् व्याससूत्रशङ्करभाष्यैः
चतुर्थीव्याससूत्रशङ्करभाष्याय व्याससूत्रशङ्करभाष्याभ्याम् व्याससूत्रशङ्करभाष्येभ्यः
पञ्चमीव्याससूत्रशङ्करभाष्यात् व्याससूत्रशङ्करभाष्याभ्याम् व्याससूत्रशङ्करभाष्येभ्यः
षष्ठीव्याससूत्रशङ्करभाष्यस्य व्याससूत्रशङ्करभाष्ययोः व्याससूत्रशङ्करभाष्याणाम्
सप्तमीव्याससूत्रशङ्करभाष्ये व्याससूत्रशङ्करभाष्ययोः व्याससूत्रशङ्करभाष्येषु

समास व्याससूत्रशङ्करभाष्य

अव्यय ॰व्याससूत्रशङ्करभाष्यम् ॰व्याससूत्रशङ्करभाष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria