Declension table of vyāsakta

Deva

MasculineSingularDualPlural
Nominativevyāsaktaḥ vyāsaktau vyāsaktāḥ
Vocativevyāsakta vyāsaktau vyāsaktāḥ
Accusativevyāsaktam vyāsaktau vyāsaktān
Instrumentalvyāsaktena vyāsaktābhyām vyāsaktaiḥ vyāsaktebhiḥ
Dativevyāsaktāya vyāsaktābhyām vyāsaktebhyaḥ
Ablativevyāsaktāt vyāsaktābhyām vyāsaktebhyaḥ
Genitivevyāsaktasya vyāsaktayoḥ vyāsaktānām
Locativevyāsakte vyāsaktayoḥ vyāsakteṣu

Compound vyāsakta -

Adverb -vyāsaktam -vyāsaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria