Declension table of vyāsajyaceta

Deva

NeuterSingularDualPlural
Nominativevyāsajyacetam vyāsajyacete vyāsajyacetāni
Vocativevyāsajyaceta vyāsajyacete vyāsajyacetāni
Accusativevyāsajyacetam vyāsajyacete vyāsajyacetāni
Instrumentalvyāsajyacetena vyāsajyacetābhyām vyāsajyacetaiḥ
Dativevyāsajyacetāya vyāsajyacetābhyām vyāsajyacetebhyaḥ
Ablativevyāsajyacetāt vyāsajyacetābhyām vyāsajyacetebhyaḥ
Genitivevyāsajyacetasya vyāsajyacetayoḥ vyāsajyacetānām
Locativevyāsajyacete vyāsajyacetayoḥ vyāsajyaceteṣu

Compound vyāsajyaceta -

Adverb -vyāsajyacetam -vyāsajyacetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria